B 326-3 Golādeśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/3
Title: Golādeśa
Dimensions: 24.5 x 10.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1868
Remarks:
Reel No. B 326-3 Inventory No. 39405
Title Golādeśa
Author Dāmodara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.5 x 10.9 cm
Folios 4
Lines per Folio 14–15
Foliation figures in the lower right hand margins of verso beneth the Title: Śivaḥ
Place of Deposit NAK
Accession No. 4/1868
Manuscript Features
Available foll.1–4.
Excerpts
Beginning
śrīḍhuṇḍhivināyakāya namaḥ || ||
ṛṅmaṇḍalaṃ yajurmūrttiṃ sāmosraṃ kālakāraṇam |
trayīmayaṃ jagadbījaṃ vande bhāskaram avyayam || 1 ||
utpa(2)ttisthitisaṃhāranidānasyādikāraṇam |
bhagrahādy anumānena manogamyaṃ vibhuṃ smare || 2 ||
yato vāco nivarttaṃte aprāpyamanasā saha
tadekaṃ jagatā(3)m ādikāraṇaṃ praṇatosmy aham || 3 ||
siddhaye yaṃ kratubhujo dhyāyaṃti paramārthataḥ |
tam īśānaṃ karīśānānanaṃ bhktyā namāmy aham || 4 || (fol. 1v1–3)
«Sub: colophon:»
|| iti dāmodarīye golādeśa pātālanirupaṇam prathamam || (fol. 4v15)
End
atha mṛtyuloka varṇanam || brahmāṇḍapuṛāṇe || ||
kālaḥ sṛjati bhūtāni(16) kālaḥ saṃharatepi ca
kālena sarvaṃ bhavati kālāt arvaṃ pravarttate || 1 ||
brahmāviṣṇuḥ śivaḥśaktiḥ sūryodevā maharṣayaḥ | (!)
kālarūpaṃ na jānaṃti tatkālo bhakṣayaty api (fol. 4v15–16)
Microfilm Details
Reel No. B 326/3
Date of Filming 20-07-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 15-09-2004
Bibliography