B 326-3 Golādeśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/3
Title: Golādeśa
Dimensions: 24.5 x 10.9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1868
Remarks:


Reel No. B 326-3 Inventory No. 39405

Title Golādeśa

Author Dāmodara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 10.9 cm

Folios 4

Lines per Folio 14–15

Foliation figures in the lower right hand margins of verso beneth the Title: Śivaḥ

Place of Deposit NAK

Accession No. 4/1868

Manuscript Features

Available foll.1–4.

Excerpts

Beginning

śrīḍhuṇḍhivināyakāya namaḥ || || 

ṛṅmaṇḍalaṃ yajurmūrttiṃ sāmosraṃ kālakāraṇam |

trayīmayaṃ jagadbījaṃ vande bhāskaram avyayam || 1 ||

utpa(2)ttisthitisaṃhāranidānasyādikāraṇam |

bhagrahādy anumānena manogamyaṃ vibhuṃ smare || 2 ||

yato vāco nivarttaṃte aprāpyamanasā saha

tadekaṃ jagatā(3)m ādikāraṇaṃ praṇatosmy aham || 3 ||

siddhaye yaṃ kratubhujo dhyāyaṃti paramārthataḥ |

tam īśānaṃ karīśānānanaṃ bhktyā namāmy aham || 4 || (fol. 1v1–3)

«Sub: colophon:»

|| iti dāmodarīye golādeśa pātālanirupaṇam prathamam || (fol. 4v15)

End

atha mṛtyuloka varṇanam || brahmāṇḍapuṛāṇe || ||

kālaḥ sṛjati bhūtāni(16) kālaḥ saṃharatepi ca

kālena sarvaṃ bhavati kālāt arvaṃ pravarttate || 1 ||

brahmāviṣṇuḥ śivaḥśaktiḥ sūryodevā maharṣayaḥ | (!)

kālarūpaṃ na jānaṃti tatkālo bhakṣayaty api (fol. 4v15–16)

Microfilm Details

Reel No. B 326/3

Date of Filming 20-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-09-2004

Bibliography